Ānupūrvikādhikāraḥ ṣaṣṭhaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आनुपूर्विकाधिकारः षष्ठः

ānupūrvikādhikāraḥ ṣaṣṭhaḥ



prāptamūrdhā'bhisamayo vyastasamastatvena adhigatānarthān anupurvīkṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayamāha-



dānena prajñayā yāvad buddhādau smṛtibhiśca sā |

dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||



iti| trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākāraparipūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt samyag daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇa āryāṣṭāṅgamārgatayā ca paramārthataḥ asmaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṃ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavad āryāvaivartikabodhisattvasaṃghasmaraṇena tathaiva śīlatyāgadevatānusmaraṇena rūpādisarvadharmābhāve svabhāvāvabuddhena ca yo'dhigamaḥ sānupūrvakriyeṣyata iheti |



iti abhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāravṛttiḥ |